Declension table of ?cakrapvas

Deva

NeuterSingularDualPlural
Nominativecakrapvat cakrapuṣī cakrapvāṃsi
Vocativecakrapvat cakrapuṣī cakrapvāṃsi
Accusativecakrapvat cakrapuṣī cakrapvāṃsi
Instrumentalcakrapuṣā cakrapvadbhyām cakrapvadbhiḥ
Dativecakrapuṣe cakrapvadbhyām cakrapvadbhyaḥ
Ablativecakrapuṣaḥ cakrapvadbhyām cakrapvadbhyaḥ
Genitivecakrapuṣaḥ cakrapuṣoḥ cakrapuṣām
Locativecakrapuṣi cakrapuṣoḥ cakrapvatsu

Compound cakrapvat -

Adverb -cakrapvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria