Declension table of ?krapyamāṇa

Deva

MasculineSingularDualPlural
Nominativekrapyamāṇaḥ krapyamāṇau krapyamāṇāḥ
Vocativekrapyamāṇa krapyamāṇau krapyamāṇāḥ
Accusativekrapyamāṇam krapyamāṇau krapyamāṇān
Instrumentalkrapyamāṇena krapyamāṇābhyām krapyamāṇaiḥ krapyamāṇebhiḥ
Dativekrapyamāṇāya krapyamāṇābhyām krapyamāṇebhyaḥ
Ablativekrapyamāṇāt krapyamāṇābhyām krapyamāṇebhyaḥ
Genitivekrapyamāṇasya krapyamāṇayoḥ krapyamāṇānām
Locativekrapyamāṇe krapyamāṇayoḥ krapyamāṇeṣu

Compound krapyamāṇa -

Adverb -krapyamāṇam -krapyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria