Conjugation tables of kṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkarayāmi karayāvaḥ karayāmaḥ
Secondkarayasi karayathaḥ karayatha
Thirdkarayati karayataḥ karayanti


MiddleSingularDualPlural
Firstkaraye karayāvahe karayāmahe
Secondkarayase karayethe karayadhve
Thirdkarayate karayete karayante


PassiveSingularDualPlural
Firstkīrye kīryāvahe kīryāmahe
Secondkīryase kīryethe kīryadhve
Thirdkīryate kīryete kīryante


Imperfect

ActiveSingularDualPlural
Firstakarayam akarayāva akarayāma
Secondakarayaḥ akarayatam akarayata
Thirdakarayat akarayatām akarayan


MiddleSingularDualPlural
Firstakaraye akarayāvahi akarayāmahi
Secondakarayathāḥ akarayethām akarayadhvam
Thirdakarayata akarayetām akarayanta


PassiveSingularDualPlural
Firstakīrye akīryāvahi akīryāmahi
Secondakīryathāḥ akīryethām akīryadhvam
Thirdakīryata akīryetām akīryanta


Optative

ActiveSingularDualPlural
Firstkarayeyam karayeva karayema
Secondkarayeḥ karayetam karayeta
Thirdkarayet karayetām karayeyuḥ


MiddleSingularDualPlural
Firstkarayeya karayevahi karayemahi
Secondkarayethāḥ karayeyāthām karayedhvam
Thirdkarayeta karayeyātām karayeran


PassiveSingularDualPlural
Firstkīryeya kīryevahi kīryemahi
Secondkīryethāḥ kīryeyāthām kīryedhvam
Thirdkīryeta kīryeyātām kīryeran


Imperative

ActiveSingularDualPlural
Firstkarayāṇi karayāva karayāma
Secondkaraya karayatam karayata
Thirdkarayatu karayatām karayantu


MiddleSingularDualPlural
Firstkarayai karayāvahai karayāmahai
Secondkarayasva karayethām karayadhvam
Thirdkarayatām karayetām karayantām


PassiveSingularDualPlural
Firstkīryai kīryāvahai kīryāmahai
Secondkīryasva kīryethām kīryadhvam
Thirdkīryatām kīryetām kīryantām


Future

ActiveSingularDualPlural
Firstkarayiṣyāmi karayiṣyāvaḥ karayiṣyāmaḥ
Secondkarayiṣyasi karayiṣyathaḥ karayiṣyatha
Thirdkarayiṣyati karayiṣyataḥ karayiṣyanti


MiddleSingularDualPlural
Firstkarayiṣye karayiṣyāvahe karayiṣyāmahe
Secondkarayiṣyase karayiṣyethe karayiṣyadhve
Thirdkarayiṣyate karayiṣyete karayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkarayitāsmi karayitāsvaḥ karayitāsmaḥ
Secondkarayitāsi karayitāsthaḥ karayitāstha
Thirdkarayitā karayitārau karayitāraḥ

Participles

Past Passive Participle
kīrita m. n. kīritā f.

Past Active Participle
kīritavat m. n. kīritavatī f.

Present Active Participle
karayat m. n. karayantī f.

Present Middle Participle
karayamāṇa m. n. karayamāṇā f.

Present Passive Participle
kīryamāṇa m. n. kīryamāṇā f.

Future Active Participle
karayiṣyat m. n. karayiṣyantī f.

Future Middle Participle
karayiṣyamāṇa m. n. karayiṣyamāṇā f.

Future Passive Participle
karayitavya m. n. karayitavyā f.

Future Passive Participle
kīrya m. n. kīryā f.

Future Passive Participle
kīraṇīya m. n. kīraṇīyā f.

Indeclinable forms

Infinitive
karayitum

Absolutive
kīrayitvā

Absolutive
-kīrya

Periphrastic Perfect
karayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria