Declension table of ?kīrita

Deva

MasculineSingularDualPlural
Nominativekīritaḥ kīritau kīritāḥ
Vocativekīrita kīritau kīritāḥ
Accusativekīritam kīritau kīritān
Instrumentalkīritena kīritābhyām kīritaiḥ kīritebhiḥ
Dativekīritāya kīritābhyām kīritebhyaḥ
Ablativekīritāt kīritābhyām kīritebhyaḥ
Genitivekīritasya kīritayoḥ kīritānām
Locativekīrite kīritayoḥ kīriteṣu

Compound kīrita -

Adverb -kīritam -kīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria