तिङन्तावली कॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकरयति करयतः करयन्ति
मध्यमकरयसि करयथः करयथ
उत्तमकरयामि करयावः करयामः


आत्मनेपदेएकद्विबहु
प्रथमकरयते करयेते करयन्ते
मध्यमकरयसे करयेथे करयध्वे
उत्तमकरये करयावहे करयामहे


कर्मणिएकद्विबहु
प्रथमकीर्यते कीर्येते कीर्यन्ते
मध्यमकीर्यसे कीर्येथे कीर्यध्वे
उत्तमकीर्ये कीर्यावहे कीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकरयत् अकरयताम् अकरयन्
मध्यमअकरयः अकरयतम् अकरयत
उत्तमअकरयम् अकरयाव अकरयाम


आत्मनेपदेएकद्विबहु
प्रथमअकरयत अकरयेताम् अकरयन्त
मध्यमअकरयथाः अकरयेथाम् अकरयध्वम्
उत्तमअकरये अकरयावहि अकरयामहि


कर्मणिएकद्विबहु
प्रथमअकीर्यत अकीर्येताम् अकीर्यन्त
मध्यमअकीर्यथाः अकीर्येथाम् अकीर्यध्वम्
उत्तमअकीर्ये अकीर्यावहि अकीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकरयेत् करयेताम् करयेयुः
मध्यमकरयेः करयेतम् करयेत
उत्तमकरयेयम् करयेव करयेम


आत्मनेपदेएकद्विबहु
प्रथमकरयेत करयेयाताम् करयेरन्
मध्यमकरयेथाः करयेयाथाम् करयेध्वम्
उत्तमकरयेय करयेवहि करयेमहि


कर्मणिएकद्विबहु
प्रथमकीर्येत कीर्येयाताम् कीर्येरन्
मध्यमकीर्येथाः कीर्येयाथाम् कीर्येध्वम्
उत्तमकीर्येय कीर्येवहि कीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकरयतु करयताम् करयन्तु
मध्यमकरय करयतम् करयत
उत्तमकरयाणि करयाव करयाम


आत्मनेपदेएकद्विबहु
प्रथमकरयताम् करयेताम् करयन्ताम्
मध्यमकरयस्व करयेथाम् करयध्वम्
उत्तमकरयै करयावहै करयामहै


कर्मणिएकद्विबहु
प्रथमकीर्यताम् कीर्येताम् कीर्यन्ताम्
मध्यमकीर्यस्व कीर्येथाम् कीर्यध्वम्
उत्तमकीर्यै कीर्यावहै कीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकरयिष्यति करयिष्यतः करयिष्यन्ति
मध्यमकरयिष्यसि करयिष्यथः करयिष्यथ
उत्तमकरयिष्यामि करयिष्यावः करयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकरयिष्यते करयिष्येते करयिष्यन्ते
मध्यमकरयिष्यसे करयिष्येथे करयिष्यध्वे
उत्तमकरयिष्ये करयिष्यावहे करयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकरयिता करयितारौ करयितारः
मध्यमकरयितासि करयितास्थः करयितास्थ
उत्तमकरयितास्मि करयितास्वः करयितास्मः

कृदन्त

क्त
कीरित m. n. कीरिता f.

क्तवतु
कीरितवत् m. n. कीरितवती f.

शतृ
करयत् m. n. करयन्ती f.

शानच्
करयमाण m. n. करयमाणा f.

शानच् कर्मणि
कीर्यमाण m. n. कीर्यमाणा f.

लुडादेश पर
करयिष्यत् m. n. करयिष्यन्ती f.

लुडादेश आत्म
करयिष्यमाण m. n. करयिष्यमाणा f.

तव्य
करयितव्य m. n. करयितव्या f.

यत्
कीर्य m. n. कीर्या f.

अनीयर्
कीरणीय m. n. कीरणीया f.

अव्यय

तुमुन्
करयितुम्

क्त्वा
कीरयित्वा

ल्यप्
॰कीर्य

लिट्
करयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria