Declension table of ?karayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarayiṣyamāṇā karayiṣyamāṇe karayiṣyamāṇāḥ
Vocativekarayiṣyamāṇe karayiṣyamāṇe karayiṣyamāṇāḥ
Accusativekarayiṣyamāṇām karayiṣyamāṇe karayiṣyamāṇāḥ
Instrumentalkarayiṣyamāṇayā karayiṣyamāṇābhyām karayiṣyamāṇābhiḥ
Dativekarayiṣyamāṇāyai karayiṣyamāṇābhyām karayiṣyamāṇābhyaḥ
Ablativekarayiṣyamāṇāyāḥ karayiṣyamāṇābhyām karayiṣyamāṇābhyaḥ
Genitivekarayiṣyamāṇāyāḥ karayiṣyamāṇayoḥ karayiṣyamāṇānām
Locativekarayiṣyamāṇāyām karayiṣyamāṇayoḥ karayiṣyamāṇāsu

Adverb -karayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria