Declension table of ?karayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekarayiṣyantī karayiṣyantyau karayiṣyantyaḥ
Vocativekarayiṣyanti karayiṣyantyau karayiṣyantyaḥ
Accusativekarayiṣyantīm karayiṣyantyau karayiṣyantīḥ
Instrumentalkarayiṣyantyā karayiṣyantībhyām karayiṣyantībhiḥ
Dativekarayiṣyantyai karayiṣyantībhyām karayiṣyantībhyaḥ
Ablativekarayiṣyantyāḥ karayiṣyantībhyām karayiṣyantībhyaḥ
Genitivekarayiṣyantyāḥ karayiṣyantyoḥ karayiṣyantīnām
Locativekarayiṣyantyām karayiṣyantyoḥ karayiṣyantīṣu

Compound karayiṣyanti - karayiṣyantī -

Adverb -karayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria