Declension table of ?kīritavat

Deva

NeuterSingularDualPlural
Nominativekīritavat kīritavantī kīritavatī kīritavanti
Vocativekīritavat kīritavantī kīritavatī kīritavanti
Accusativekīritavat kīritavantī kīritavatī kīritavanti
Instrumentalkīritavatā kīritavadbhyām kīritavadbhiḥ
Dativekīritavate kīritavadbhyām kīritavadbhyaḥ
Ablativekīritavataḥ kīritavadbhyām kīritavadbhyaḥ
Genitivekīritavataḥ kīritavatoḥ kīritavatām
Locativekīritavati kīritavatoḥ kīritavatsu

Adverb -kīritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria