Declension table of ?kīraṇīyā

Deva

FeminineSingularDualPlural
Nominativekīraṇīyā kīraṇīye kīraṇīyāḥ
Vocativekīraṇīye kīraṇīye kīraṇīyāḥ
Accusativekīraṇīyām kīraṇīye kīraṇīyāḥ
Instrumentalkīraṇīyayā kīraṇīyābhyām kīraṇīyābhiḥ
Dativekīraṇīyāyai kīraṇīyābhyām kīraṇīyābhyaḥ
Ablativekīraṇīyāyāḥ kīraṇīyābhyām kīraṇīyābhyaḥ
Genitivekīraṇīyāyāḥ kīraṇīyayoḥ kīraṇīyānām
Locativekīraṇīyāyām kīraṇīyayoḥ kīraṇīyāsu

Adverb -kīraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria