Declension table of ?karayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarayiṣyamāṇam karayiṣyamāṇe karayiṣyamāṇāni
Vocativekarayiṣyamāṇa karayiṣyamāṇe karayiṣyamāṇāni
Accusativekarayiṣyamāṇam karayiṣyamāṇe karayiṣyamāṇāni
Instrumentalkarayiṣyamāṇena karayiṣyamāṇābhyām karayiṣyamāṇaiḥ
Dativekarayiṣyamāṇāya karayiṣyamāṇābhyām karayiṣyamāṇebhyaḥ
Ablativekarayiṣyamāṇāt karayiṣyamāṇābhyām karayiṣyamāṇebhyaḥ
Genitivekarayiṣyamāṇasya karayiṣyamāṇayoḥ karayiṣyamāṇānām
Locativekarayiṣyamāṇe karayiṣyamāṇayoḥ karayiṣyamāṇeṣu

Compound karayiṣyamāṇa -

Adverb -karayiṣyamāṇam -karayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria