Conjugation tables of ?jyu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjyavāmi jyavāvaḥ jyavāmaḥ
Secondjyavasi jyavathaḥ jyavatha
Thirdjyavati jyavataḥ jyavanti


MiddleSingularDualPlural
Firstjyave jyavāvahe jyavāmahe
Secondjyavase jyavethe jyavadhve
Thirdjyavate jyavete jyavante


PassiveSingularDualPlural
Firstjyūye jyūyāvahe jyūyāmahe
Secondjyūyase jyūyethe jyūyadhve
Thirdjyūyate jyūyete jyūyante


Imperfect

ActiveSingularDualPlural
Firstajyavam ajyavāva ajyavāma
Secondajyavaḥ ajyavatam ajyavata
Thirdajyavat ajyavatām ajyavan


MiddleSingularDualPlural
Firstajyave ajyavāvahi ajyavāmahi
Secondajyavathāḥ ajyavethām ajyavadhvam
Thirdajyavata ajyavetām ajyavanta


PassiveSingularDualPlural
Firstajyūye ajyūyāvahi ajyūyāmahi
Secondajyūyathāḥ ajyūyethām ajyūyadhvam
Thirdajyūyata ajyūyetām ajyūyanta


Optative

ActiveSingularDualPlural
Firstjyaveyam jyaveva jyavema
Secondjyaveḥ jyavetam jyaveta
Thirdjyavet jyavetām jyaveyuḥ


MiddleSingularDualPlural
Firstjyaveya jyavevahi jyavemahi
Secondjyavethāḥ jyaveyāthām jyavedhvam
Thirdjyaveta jyaveyātām jyaveran


PassiveSingularDualPlural
Firstjyūyeya jyūyevahi jyūyemahi
Secondjyūyethāḥ jyūyeyāthām jyūyedhvam
Thirdjyūyeta jyūyeyātām jyūyeran


Imperative

ActiveSingularDualPlural
Firstjyavāni jyavāva jyavāma
Secondjyava jyavatam jyavata
Thirdjyavatu jyavatām jyavantu


MiddleSingularDualPlural
Firstjyavai jyavāvahai jyavāmahai
Secondjyavasva jyavethām jyavadhvam
Thirdjyavatām jyavetām jyavantām


PassiveSingularDualPlural
Firstjyūyai jyūyāvahai jyūyāmahai
Secondjyūyasva jyūyethām jyūyadhvam
Thirdjyūyatām jyūyetām jyūyantām


Future

ActiveSingularDualPlural
Firstjyoṣyāmi jyoṣyāvaḥ jyoṣyāmaḥ
Secondjyoṣyasi jyoṣyathaḥ jyoṣyatha
Thirdjyoṣyati jyoṣyataḥ jyoṣyanti


MiddleSingularDualPlural
Firstjyoṣye jyoṣyāvahe jyoṣyāmahe
Secondjyoṣyase jyoṣyethe jyoṣyadhve
Thirdjyoṣyate jyoṣyete jyoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjyotāsmi jyotāsvaḥ jyotāsmaḥ
Secondjyotāsi jyotāsthaḥ jyotāstha
Thirdjyotā jyotārau jyotāraḥ


Perfect

ActiveSingularDualPlural
Firstjujyāva jujyava jujyuva jujyaviva jujyuma jujyavima
Secondjujyotha jujyavitha jujyuvathuḥ jujyuva
Thirdjujyāva jujyuvatuḥ jujyuvuḥ


MiddleSingularDualPlural
Firstjujyuve jujyuvivahe jujyuvahe jujyuvimahe jujyumahe
Secondjujyuṣe jujyuviṣe jujyuvāthe jujyuvidhve jujyudhve
Thirdjujyuve jujyuvāte jujyuvire


Benedictive

ActiveSingularDualPlural
Firstjyūyāsam jyūyāsva jyūyāsma
Secondjyūyāḥ jyūyāstam jyūyāsta
Thirdjyūyāt jyūyāstām jyūyāsuḥ

Participles

Past Passive Participle
jyūta m. n. jyūtā f.

Past Active Participle
jyūtavat m. n. jyūtavatī f.

Present Active Participle
jyavat m. n. jyavantī f.

Present Middle Participle
jyavamāna m. n. jyavamānā f.

Present Passive Participle
jyūyamāna m. n. jyūyamānā f.

Future Active Participle
jyoṣyat m. n. jyoṣyantī f.

Future Middle Participle
jyoṣyamāṇa m. n. jyoṣyamāṇā f.

Future Passive Participle
jyotavya m. n. jyotavyā f.

Future Passive Participle
jyavya m. n. jyavyā f.

Future Passive Participle
jyavanīya m. n. jyavanīyā f.

Perfect Active Participle
jujyuvas m. n. jujyūṣī f.

Perfect Middle Participle
jujyvāna m. n. jujyvānā f.

Indeclinable forms

Infinitive
jyotum

Absolutive
jyūtvā

Absolutive
-jyūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria