Declension table of ?jyūtavat

Deva

MasculineSingularDualPlural
Nominativejyūtavān jyūtavantau jyūtavantaḥ
Vocativejyūtavan jyūtavantau jyūtavantaḥ
Accusativejyūtavantam jyūtavantau jyūtavataḥ
Instrumentaljyūtavatā jyūtavadbhyām jyūtavadbhiḥ
Dativejyūtavate jyūtavadbhyām jyūtavadbhyaḥ
Ablativejyūtavataḥ jyūtavadbhyām jyūtavadbhyaḥ
Genitivejyūtavataḥ jyūtavatoḥ jyūtavatām
Locativejyūtavati jyūtavatoḥ jyūtavatsu

Compound jyūtavat -

Adverb -jyūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria