Declension table of ?jyavya

Deva

NeuterSingularDualPlural
Nominativejyavyam jyavye jyavyāni
Vocativejyavya jyavye jyavyāni
Accusativejyavyam jyavye jyavyāni
Instrumentaljyavyena jyavyābhyām jyavyaiḥ
Dativejyavyāya jyavyābhyām jyavyebhyaḥ
Ablativejyavyāt jyavyābhyām jyavyebhyaḥ
Genitivejyavyasya jyavyayoḥ jyavyānām
Locativejyavye jyavyayoḥ jyavyeṣu

Compound jyavya -

Adverb -jyavyam -jyavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria