Declension table of ?jyotavya

Deva

NeuterSingularDualPlural
Nominativejyotavyam jyotavye jyotavyāni
Vocativejyotavya jyotavye jyotavyāni
Accusativejyotavyam jyotavye jyotavyāni
Instrumentaljyotavyena jyotavyābhyām jyotavyaiḥ
Dativejyotavyāya jyotavyābhyām jyotavyebhyaḥ
Ablativejyotavyāt jyotavyābhyām jyotavyebhyaḥ
Genitivejyotavyasya jyotavyayoḥ jyotavyānām
Locativejyotavye jyotavyayoḥ jyotavyeṣu

Compound jyotavya -

Adverb -jyotavyam -jyotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria