Declension table of ?jyūtavat

Deva

NeuterSingularDualPlural
Nominativejyūtavat jyūtavantī jyūtavatī jyūtavanti
Vocativejyūtavat jyūtavantī jyūtavatī jyūtavanti
Accusativejyūtavat jyūtavantī jyūtavatī jyūtavanti
Instrumentaljyūtavatā jyūtavadbhyām jyūtavadbhiḥ
Dativejyūtavate jyūtavadbhyām jyūtavadbhyaḥ
Ablativejyūtavataḥ jyūtavadbhyām jyūtavadbhyaḥ
Genitivejyūtavataḥ jyūtavatoḥ jyūtavatām
Locativejyūtavati jyūtavatoḥ jyūtavatsu

Adverb -jyūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria