Declension table of ?jujyūṣī

Deva

FeminineSingularDualPlural
Nominativejujyūṣī jujyūṣyau jujyūṣyaḥ
Vocativejujyūṣi jujyūṣyau jujyūṣyaḥ
Accusativejujyūṣīm jujyūṣyau jujyūṣīḥ
Instrumentaljujyūṣyā jujyūṣībhyām jujyūṣībhiḥ
Dativejujyūṣyai jujyūṣībhyām jujyūṣībhyaḥ
Ablativejujyūṣyāḥ jujyūṣībhyām jujyūṣībhyaḥ
Genitivejujyūṣyāḥ jujyūṣyoḥ jujyūṣīṇām
Locativejujyūṣyām jujyūṣyoḥ jujyūṣīṣu

Compound jujyūṣi - jujyūṣī -

Adverb -jujyūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria