Declension table of ?jyūyamāna

Deva

NeuterSingularDualPlural
Nominativejyūyamānam jyūyamāne jyūyamānāni
Vocativejyūyamāna jyūyamāne jyūyamānāni
Accusativejyūyamānam jyūyamāne jyūyamānāni
Instrumentaljyūyamānena jyūyamānābhyām jyūyamānaiḥ
Dativejyūyamānāya jyūyamānābhyām jyūyamānebhyaḥ
Ablativejyūyamānāt jyūyamānābhyām jyūyamānebhyaḥ
Genitivejyūyamānasya jyūyamānayoḥ jyūyamānānām
Locativejyūyamāne jyūyamānayoḥ jyūyamāneṣu

Compound jyūyamāna -

Adverb -jyūyamānam -jyūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria