Declension table of ?jujyvāna

Deva

NeuterSingularDualPlural
Nominativejujyvānam jujyvāne jujyvānāni
Vocativejujyvāna jujyvāne jujyvānāni
Accusativejujyvānam jujyvāne jujyvānāni
Instrumentaljujyvānena jujyvānābhyām jujyvānaiḥ
Dativejujyvānāya jujyvānābhyām jujyvānebhyaḥ
Ablativejujyvānāt jujyvānābhyām jujyvānebhyaḥ
Genitivejujyvānasya jujyvānayoḥ jujyvānānām
Locativejujyvāne jujyvānayoḥ jujyvāneṣu

Compound jujyvāna -

Adverb -jujyvānam -jujyvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria