Conjugation tables of ?jri

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjriṇāmi jriṇīvaḥ jriṇīmaḥ
Secondjriṇāsi jriṇīthaḥ jriṇītha
Thirdjriṇāti jriṇītaḥ jriṇanti


MiddleSingularDualPlural
Firstjriṇe jriṇīvahe jriṇīmahe
Secondjriṇīṣe jriṇāthe jriṇīdhve
Thirdjriṇīte jriṇāte jriṇate


PassiveSingularDualPlural
Firstjrīye jrīyāvahe jrīyāmahe
Secondjrīyase jrīyethe jrīyadhve
Thirdjrīyate jrīyete jrīyante


Imperfect

ActiveSingularDualPlural
Firstajriṇām ajriṇīva ajriṇīma
Secondajriṇāḥ ajriṇītam ajriṇīta
Thirdajriṇāt ajriṇītām ajriṇan


MiddleSingularDualPlural
Firstajriṇi ajriṇīvahi ajriṇīmahi
Secondajriṇīthāḥ ajriṇāthām ajriṇīdhvam
Thirdajriṇīta ajriṇātām ajriṇata


PassiveSingularDualPlural
Firstajrīye ajrīyāvahi ajrīyāmahi
Secondajrīyathāḥ ajrīyethām ajrīyadhvam
Thirdajrīyata ajrīyetām ajrīyanta


Optative

ActiveSingularDualPlural
Firstjriṇīyām jriṇīyāva jriṇīyāma
Secondjriṇīyāḥ jriṇīyātam jriṇīyāta
Thirdjriṇīyāt jriṇīyātām jriṇīyuḥ


MiddleSingularDualPlural
Firstjriṇīya jriṇīvahi jriṇīmahi
Secondjriṇīthāḥ jriṇīyāthām jriṇīdhvam
Thirdjriṇīta jriṇīyātām jriṇīran


PassiveSingularDualPlural
Firstjrīyeya jrīyevahi jrīyemahi
Secondjrīyethāḥ jrīyeyāthām jrīyedhvam
Thirdjrīyeta jrīyeyātām jrīyeran


Imperative

ActiveSingularDualPlural
Firstjriṇāni jriṇāva jriṇāma
Secondjriṇīhi jriṇītam jriṇīta
Thirdjriṇātu jriṇītām jriṇantu


MiddleSingularDualPlural
Firstjriṇai jriṇāvahai jriṇāmahai
Secondjriṇīṣva jriṇāthām jriṇīdhvam
Thirdjriṇītām jriṇātām jriṇatām


PassiveSingularDualPlural
Firstjrīyai jrīyāvahai jrīyāmahai
Secondjrīyasva jrīyethām jrīyadhvam
Thirdjrīyatām jrīyetām jrīyantām


Future

ActiveSingularDualPlural
Firstjreṣyāmi jreṣyāvaḥ jreṣyāmaḥ
Secondjreṣyasi jreṣyathaḥ jreṣyatha
Thirdjreṣyati jreṣyataḥ jreṣyanti


MiddleSingularDualPlural
Firstjreṣye jreṣyāvahe jreṣyāmahe
Secondjreṣyase jreṣyethe jreṣyadhve
Thirdjreṣyate jreṣyete jreṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjretāsmi jretāsvaḥ jretāsmaḥ
Secondjretāsi jretāsthaḥ jretāstha
Thirdjretā jretārau jretāraḥ


Perfect

ActiveSingularDualPlural
Firstjijrāya jijraya jijriyiva jijrayiva jijriyima jijrayima
Secondjijretha jijrayitha jijriyathuḥ jijriya
Thirdjijrāya jijriyatuḥ jijriyuḥ


MiddleSingularDualPlural
Firstjijriye jijriyivahe jijriyimahe
Secondjijriyiṣe jijriyāthe jijriyidhve
Thirdjijriye jijriyāte jijriyire


Benedictive

ActiveSingularDualPlural
Firstjrīyāsam jrīyāsva jrīyāsma
Secondjrīyāḥ jrīyāstam jrīyāsta
Thirdjrīyāt jrīyāstām jrīyāsuḥ

Participles

Past Passive Participle
jrīta m. n. jrītā f.

Past Active Participle
jrītavat m. n. jrītavatī f.

Present Active Participle
jriṇat m. n. jriṇatī f.

Present Middle Participle
jriṇāna m. n. jriṇānā f.

Present Passive Participle
jrīyamāṇa m. n. jrīyamāṇā f.

Future Active Participle
jreṣyat m. n. jreṣyantī f.

Future Middle Participle
jreṣyamāṇa m. n. jreṣyamāṇā f.

Future Passive Participle
jretavya m. n. jretavyā f.

Future Passive Participle
jreya m. n. jreyā f.

Future Passive Participle
jrayaṇīya m. n. jrayaṇīyā f.

Perfect Active Participle
jijrivas m. n. jijryuṣī f.

Perfect Middle Participle
jijryāṇa m. n. jijryāṇā f.

Indeclinable forms

Infinitive
jretum

Absolutive
jrītvā

Absolutive
-jrītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria