Declension table of ?jrayaṇīya

Deva

MasculineSingularDualPlural
Nominativejrayaṇīyaḥ jrayaṇīyau jrayaṇīyāḥ
Vocativejrayaṇīya jrayaṇīyau jrayaṇīyāḥ
Accusativejrayaṇīyam jrayaṇīyau jrayaṇīyān
Instrumentaljrayaṇīyena jrayaṇīyābhyām jrayaṇīyaiḥ jrayaṇīyebhiḥ
Dativejrayaṇīyāya jrayaṇīyābhyām jrayaṇīyebhyaḥ
Ablativejrayaṇīyāt jrayaṇīyābhyām jrayaṇīyebhyaḥ
Genitivejrayaṇīyasya jrayaṇīyayoḥ jrayaṇīyānām
Locativejrayaṇīye jrayaṇīyayoḥ jrayaṇīyeṣu

Compound jrayaṇīya -

Adverb -jrayaṇīyam -jrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria