Declension table of ?jrīyamāṇa

Deva

NeuterSingularDualPlural
Nominativejrīyamāṇam jrīyamāṇe jrīyamāṇāni
Vocativejrīyamāṇa jrīyamāṇe jrīyamāṇāni
Accusativejrīyamāṇam jrīyamāṇe jrīyamāṇāni
Instrumentaljrīyamāṇena jrīyamāṇābhyām jrīyamāṇaiḥ
Dativejrīyamāṇāya jrīyamāṇābhyām jrīyamāṇebhyaḥ
Ablativejrīyamāṇāt jrīyamāṇābhyām jrīyamāṇebhyaḥ
Genitivejrīyamāṇasya jrīyamāṇayoḥ jrīyamāṇānām
Locativejrīyamāṇe jrīyamāṇayoḥ jrīyamāṇeṣu

Compound jrīyamāṇa -

Adverb -jrīyamāṇam -jrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria