Declension table of ?jijrivas

Deva

NeuterSingularDualPlural
Nominativejijrivat jijruṣī jijrivāṃsi
Vocativejijrivat jijruṣī jijrivāṃsi
Accusativejijrivat jijruṣī jijrivāṃsi
Instrumentaljijruṣā jijrivadbhyām jijrivadbhiḥ
Dativejijruṣe jijrivadbhyām jijrivadbhyaḥ
Ablativejijruṣaḥ jijrivadbhyām jijrivadbhyaḥ
Genitivejijruṣaḥ jijruṣoḥ jijruṣām
Locativejijruṣi jijruṣoḥ jijrivatsu

Compound jijrivat -

Adverb -jijrivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria