तिङन्तावली ?ज्रि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमज्रिणाति ज्रिणीतः ज्रिणन्ति
मध्यमज्रिणासि ज्रिणीथः ज्रिणीथ
उत्तमज्रिणामि ज्रिणीवः ज्रिणीमः


आत्मनेपदेएकद्विबहु
प्रथमज्रिणीते ज्रिणाते ज्रिणते
मध्यमज्रिणीषे ज्रिणाथे ज्रिणीध्वे
उत्तमज्रिणे ज्रिणीवहे ज्रिणीमहे


कर्मणिएकद्विबहु
प्रथमज्रीयते ज्रीयेते ज्रीयन्ते
मध्यमज्रीयसे ज्रीयेथे ज्रीयध्वे
उत्तमज्रीये ज्रीयावहे ज्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्रिणात् अज्रिणीताम् अज्रिणन्
मध्यमअज्रिणाः अज्रिणीतम् अज्रिणीत
उत्तमअज्रिणाम् अज्रिणीव अज्रिणीम


आत्मनेपदेएकद्विबहु
प्रथमअज्रिणीत अज्रिणाताम् अज्रिणत
मध्यमअज्रिणीथाः अज्रिणाथाम् अज्रिणीध्वम्
उत्तमअज्रिणि अज्रिणीवहि अज्रिणीमहि


कर्मणिएकद्विबहु
प्रथमअज्रीयत अज्रीयेताम् अज्रीयन्त
मध्यमअज्रीयथाः अज्रीयेथाम् अज्रीयध्वम्
उत्तमअज्रीये अज्रीयावहि अज्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्रिणीयात् ज्रिणीयाताम् ज्रिणीयुः
मध्यमज्रिणीयाः ज्रिणीयातम् ज्रिणीयात
उत्तमज्रिणीयाम् ज्रिणीयाव ज्रिणीयाम


आत्मनेपदेएकद्विबहु
प्रथमज्रिणीत ज्रिणीयाताम् ज्रिणीरन्
मध्यमज्रिणीथाः ज्रिणीयाथाम् ज्रिणीध्वम्
उत्तमज्रिणीय ज्रिणीवहि ज्रिणीमहि


कर्मणिएकद्विबहु
प्रथमज्रीयेत ज्रीयेयाताम् ज्रीयेरन्
मध्यमज्रीयेथाः ज्रीयेयाथाम् ज्रीयेध्वम्
उत्तमज्रीयेय ज्रीयेवहि ज्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्रिणातु ज्रिणीताम् ज्रिणन्तु
मध्यमज्रिणीहि ज्रिणीतम् ज्रिणीत
उत्तमज्रिणानि ज्रिणाव ज्रिणाम


आत्मनेपदेएकद्विबहु
प्रथमज्रिणीताम् ज्रिणाताम् ज्रिणताम्
मध्यमज्रिणीष्व ज्रिणाथाम् ज्रिणीध्वम्
उत्तमज्रिणै ज्रिणावहै ज्रिणामहै


कर्मणिएकद्विबहु
प्रथमज्रीयताम् ज्रीयेताम् ज्रीयन्ताम्
मध्यमज्रीयस्व ज्रीयेथाम् ज्रीयध्वम्
उत्तमज्रीयै ज्रीयावहै ज्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्रेष्यति ज्रेष्यतः ज्रेष्यन्ति
मध्यमज्रेष्यसि ज्रेष्यथः ज्रेष्यथ
उत्तमज्रेष्यामि ज्रेष्यावः ज्रेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्रेष्यते ज्रेष्येते ज्रेष्यन्ते
मध्यमज्रेष्यसे ज्रेष्येथे ज्रेष्यध्वे
उत्तमज्रेष्ये ज्रेष्यावहे ज्रेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्रेता ज्रेतारौ ज्रेतारः
मध्यमज्रेतासि ज्रेतास्थः ज्रेतास्थ
उत्तमज्रेतास्मि ज्रेतास्वः ज्रेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिज्राय जिज्रियतुः जिज्रियुः
मध्यमजिज्रेथ जिज्रयिथ जिज्रियथुः जिज्रिय
उत्तमजिज्राय जिज्रय जिज्रियिव जिज्रयिव जिज्रियिम जिज्रयिम


आत्मनेपदेएकद्विबहु
प्रथमजिज्रिये जिज्रियाते जिज्रियिरे
मध्यमजिज्रियिषे जिज्रियाथे जिज्रियिध्वे
उत्तमजिज्रिये जिज्रियिवहे जिज्रियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमज्रीयात् ज्रीयास्ताम् ज्रीयासुः
मध्यमज्रीयाः ज्रीयास्तम् ज्रीयास्त
उत्तमज्रीयासम् ज्रीयास्व ज्रीयास्म

कृदन्त

क्त
ज्रीत m. n. ज्रीता f.

क्तवतु
ज्रीतवत् m. n. ज्रीतवती f.

शतृ
ज्रिणत् m. n. ज्रिणती f.

शानच्
ज्रिणान m. n. ज्रिणाना f.

शानच् कर्मणि
ज्रीयमाण m. n. ज्रीयमाणा f.

लुडादेश पर
ज्रेष्यत् m. n. ज्रेष्यन्ती f.

लुडादेश आत्म
ज्रेष्यमाण m. n. ज्रेष्यमाणा f.

तव्य
ज्रेतव्य m. n. ज्रेतव्या f.

यत्
ज्रेय m. n. ज्रेया f.

अनीयर्
ज्रयणीय m. n. ज्रयणीया f.

लिडादेश पर
जिज्रिवस् m. n. जिज्र्युषी f.

लिडादेश आत्म
जिज्र्याण m. n. जिज्र्याणा f.

अव्यय

तुमुन्
ज्रेतुम्

क्त्वा
ज्रीत्वा

ल्यप्
॰ज्रीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria