Declension table of ?jrītavatī

Deva

FeminineSingularDualPlural
Nominativejrītavatī jrītavatyau jrītavatyaḥ
Vocativejrītavati jrītavatyau jrītavatyaḥ
Accusativejrītavatīm jrītavatyau jrītavatīḥ
Instrumentaljrītavatyā jrītavatībhyām jrītavatībhiḥ
Dativejrītavatyai jrītavatībhyām jrītavatībhyaḥ
Ablativejrītavatyāḥ jrītavatībhyām jrītavatībhyaḥ
Genitivejrītavatyāḥ jrītavatyoḥ jrītavatīnām
Locativejrītavatyām jrītavatyoḥ jrītavatīṣu

Compound jrītavati - jrītavatī -

Adverb -jrītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria