Declension table of ?jreṣyantī

Deva

FeminineSingularDualPlural
Nominativejreṣyantī jreṣyantyau jreṣyantyaḥ
Vocativejreṣyanti jreṣyantyau jreṣyantyaḥ
Accusativejreṣyantīm jreṣyantyau jreṣyantīḥ
Instrumentaljreṣyantyā jreṣyantībhyām jreṣyantībhiḥ
Dativejreṣyantyai jreṣyantībhyām jreṣyantībhyaḥ
Ablativejreṣyantyāḥ jreṣyantībhyām jreṣyantībhyaḥ
Genitivejreṣyantyāḥ jreṣyantyoḥ jreṣyantīnām
Locativejreṣyantyām jreṣyantyoḥ jreṣyantīṣu

Compound jreṣyanti - jreṣyantī -

Adverb -jreṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria