Declension table of ?jreṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejreṣyamāṇaḥ jreṣyamāṇau jreṣyamāṇāḥ
Vocativejreṣyamāṇa jreṣyamāṇau jreṣyamāṇāḥ
Accusativejreṣyamāṇam jreṣyamāṇau jreṣyamāṇān
Instrumentaljreṣyamāṇena jreṣyamāṇābhyām jreṣyamāṇaiḥ jreṣyamāṇebhiḥ
Dativejreṣyamāṇāya jreṣyamāṇābhyām jreṣyamāṇebhyaḥ
Ablativejreṣyamāṇāt jreṣyamāṇābhyām jreṣyamāṇebhyaḥ
Genitivejreṣyamāṇasya jreṣyamāṇayoḥ jreṣyamāṇānām
Locativejreṣyamāṇe jreṣyamāṇayoḥ jreṣyamāṇeṣu

Compound jreṣyamāṇa -

Adverb -jreṣyamāṇam -jreṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria