Conjugation tables of ?huḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthoḍāmi hoḍāvaḥ hoḍāmaḥ
Secondhoḍasi hoḍathaḥ hoḍatha
Thirdhoḍati hoḍataḥ hoḍanti


MiddleSingularDualPlural
Firsthoḍe hoḍāvahe hoḍāmahe
Secondhoḍase hoḍethe hoḍadhve
Thirdhoḍate hoḍete hoḍante


PassiveSingularDualPlural
Firsthuḍye huḍyāvahe huḍyāmahe
Secondhuḍyase huḍyethe huḍyadhve
Thirdhuḍyate huḍyete huḍyante


Imperfect

ActiveSingularDualPlural
Firstahoḍam ahoḍāva ahoḍāma
Secondahoḍaḥ ahoḍatam ahoḍata
Thirdahoḍat ahoḍatām ahoḍan


MiddleSingularDualPlural
Firstahoḍe ahoḍāvahi ahoḍāmahi
Secondahoḍathāḥ ahoḍethām ahoḍadhvam
Thirdahoḍata ahoḍetām ahoḍanta


PassiveSingularDualPlural
Firstahuḍye ahuḍyāvahi ahuḍyāmahi
Secondahuḍyathāḥ ahuḍyethām ahuḍyadhvam
Thirdahuḍyata ahuḍyetām ahuḍyanta


Optative

ActiveSingularDualPlural
Firsthoḍeyam hoḍeva hoḍema
Secondhoḍeḥ hoḍetam hoḍeta
Thirdhoḍet hoḍetām hoḍeyuḥ


MiddleSingularDualPlural
Firsthoḍeya hoḍevahi hoḍemahi
Secondhoḍethāḥ hoḍeyāthām hoḍedhvam
Thirdhoḍeta hoḍeyātām hoḍeran


PassiveSingularDualPlural
Firsthuḍyeya huḍyevahi huḍyemahi
Secondhuḍyethāḥ huḍyeyāthām huḍyedhvam
Thirdhuḍyeta huḍyeyātām huḍyeran


Imperative

ActiveSingularDualPlural
Firsthoḍāni hoḍāva hoḍāma
Secondhoḍa hoḍatam hoḍata
Thirdhoḍatu hoḍatām hoḍantu


MiddleSingularDualPlural
Firsthoḍai hoḍāvahai hoḍāmahai
Secondhoḍasva hoḍethām hoḍadhvam
Thirdhoḍatām hoḍetām hoḍantām


PassiveSingularDualPlural
Firsthuḍyai huḍyāvahai huḍyāmahai
Secondhuḍyasva huḍyethām huḍyadhvam
Thirdhuḍyatām huḍyetām huḍyantām


Future

ActiveSingularDualPlural
Firsthoḍiṣyāmi hoḍiṣyāvaḥ hoḍiṣyāmaḥ
Secondhoḍiṣyasi hoḍiṣyathaḥ hoḍiṣyatha
Thirdhoḍiṣyati hoḍiṣyataḥ hoḍiṣyanti


MiddleSingularDualPlural
Firsthoḍiṣye hoḍiṣyāvahe hoḍiṣyāmahe
Secondhoḍiṣyase hoḍiṣyethe hoḍiṣyadhve
Thirdhoḍiṣyate hoḍiṣyete hoḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthoḍitāsmi hoḍitāsvaḥ hoḍitāsmaḥ
Secondhoḍitāsi hoḍitāsthaḥ hoḍitāstha
Thirdhoḍitā hoḍitārau hoḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjuhoḍa juhuḍiva juhuḍima
Secondjuhoḍitha juhuḍathuḥ juhuḍa
Thirdjuhoḍa juhuḍatuḥ juhuḍuḥ


MiddleSingularDualPlural
Firstjuhuḍe juhuḍivahe juhuḍimahe
Secondjuhuḍiṣe juhuḍāthe juhuḍidhve
Thirdjuhuḍe juhuḍāte juhuḍire


Benedictive

ActiveSingularDualPlural
Firsthuḍyāsam huḍyāsva huḍyāsma
Secondhuḍyāḥ huḍyāstam huḍyāsta
Thirdhuḍyāt huḍyāstām huḍyāsuḥ

Participles

Past Passive Participle
huṭṭa m. n. huṭṭā f.

Past Active Participle
huṭṭavat m. n. huṭṭavatī f.

Present Active Participle
hoḍat m. n. hoḍantī f.

Present Middle Participle
hoḍamāna m. n. hoḍamānā f.

Present Passive Participle
huḍyamāna m. n. huḍyamānā f.

Future Active Participle
hoḍiṣyat m. n. hoḍiṣyantī f.

Future Middle Participle
hoḍiṣyamāṇa m. n. hoḍiṣyamāṇā f.

Future Passive Participle
hoḍitavya m. n. hoḍitavyā f.

Future Passive Participle
hoḍya m. n. hoḍyā f.

Future Passive Participle
hoḍanīya m. n. hoḍanīyā f.

Perfect Active Participle
juhuḍvas m. n. juhuḍuṣī f.

Perfect Middle Participle
juhuḍāna m. n. juhuḍānā f.

Indeclinable forms

Infinitive
hoḍitum

Absolutive
huṭṭvā

Absolutive
-huḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria