Declension table of ?juhuḍvas

Deva

MasculineSingularDualPlural
Nominativejuhuḍvān juhuḍvāṃsau juhuḍvāṃsaḥ
Vocativejuhuḍvan juhuḍvāṃsau juhuḍvāṃsaḥ
Accusativejuhuḍvāṃsam juhuḍvāṃsau juhuḍuṣaḥ
Instrumentaljuhuḍuṣā juhuḍvadbhyām juhuḍvadbhiḥ
Dativejuhuḍuṣe juhuḍvadbhyām juhuḍvadbhyaḥ
Ablativejuhuḍuṣaḥ juhuḍvadbhyām juhuḍvadbhyaḥ
Genitivejuhuḍuṣaḥ juhuḍuṣoḥ juhuḍuṣām
Locativejuhuḍuṣi juhuḍuṣoḥ juhuḍvatsu

Compound juhuḍvat -

Adverb -juhuḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria