Declension table of ?hoḍamāna

Deva

NeuterSingularDualPlural
Nominativehoḍamānam hoḍamāne hoḍamānāni
Vocativehoḍamāna hoḍamāne hoḍamānāni
Accusativehoḍamānam hoḍamāne hoḍamānāni
Instrumentalhoḍamānena hoḍamānābhyām hoḍamānaiḥ
Dativehoḍamānāya hoḍamānābhyām hoḍamānebhyaḥ
Ablativehoḍamānāt hoḍamānābhyām hoḍamānebhyaḥ
Genitivehoḍamānasya hoḍamānayoḥ hoḍamānānām
Locativehoḍamāne hoḍamānayoḥ hoḍamāneṣu

Compound hoḍamāna -

Adverb -hoḍamānam -hoḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria