Declension table of ?juhuḍuṣī

Deva

FeminineSingularDualPlural
Nominativejuhuḍuṣī juhuḍuṣyau juhuḍuṣyaḥ
Vocativejuhuḍuṣi juhuḍuṣyau juhuḍuṣyaḥ
Accusativejuhuḍuṣīm juhuḍuṣyau juhuḍuṣīḥ
Instrumentaljuhuḍuṣyā juhuḍuṣībhyām juhuḍuṣībhiḥ
Dativejuhuḍuṣyai juhuḍuṣībhyām juhuḍuṣībhyaḥ
Ablativejuhuḍuṣyāḥ juhuḍuṣībhyām juhuḍuṣībhyaḥ
Genitivejuhuḍuṣyāḥ juhuḍuṣyoḥ juhuḍuṣīṇām
Locativejuhuḍuṣyām juhuḍuṣyoḥ juhuḍuṣīṣu

Compound juhuḍuṣi - juhuḍuṣī -

Adverb -juhuḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria