Declension table of ?huṭṭavatī

Deva

FeminineSingularDualPlural
Nominativehuṭṭavatī huṭṭavatyau huṭṭavatyaḥ
Vocativehuṭṭavati huṭṭavatyau huṭṭavatyaḥ
Accusativehuṭṭavatīm huṭṭavatyau huṭṭavatīḥ
Instrumentalhuṭṭavatyā huṭṭavatībhyām huṭṭavatībhiḥ
Dativehuṭṭavatyai huṭṭavatībhyām huṭṭavatībhyaḥ
Ablativehuṭṭavatyāḥ huṭṭavatībhyām huṭṭavatībhyaḥ
Genitivehuṭṭavatyāḥ huṭṭavatyoḥ huṭṭavatīnām
Locativehuṭṭavatyām huṭṭavatyoḥ huṭṭavatīṣu

Compound huṭṭavati - huṭṭavatī -

Adverb -huṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria