तिङन्तावली ?हुड्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
होडति
होडतः
होडन्ति
मध्यम
होडसि
होडथः
होडथ
उत्तम
होडामि
होडावः
होडामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
होडते
होडेते
होडन्ते
मध्यम
होडसे
होडेथे
होडध्वे
उत्तम
होडे
होडावहे
होडामहे
कर्मणि
एक
द्वि
बहु
प्रथम
हुड्यते
हुड्येते
हुड्यन्ते
मध्यम
हुड्यसे
हुड्येथे
हुड्यध्वे
उत्तम
हुड्ये
हुड्यावहे
हुड्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अहोडत्
अहोडताम्
अहोडन्
मध्यम
अहोडः
अहोडतम्
अहोडत
उत्तम
अहोडम्
अहोडाव
अहोडाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अहोडत
अहोडेताम्
अहोडन्त
मध्यम
अहोडथाः
अहोडेथाम्
अहोडध्वम्
उत्तम
अहोडे
अहोडावहि
अहोडामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अहुड्यत
अहुड्येताम्
अहुड्यन्त
मध्यम
अहुड्यथाः
अहुड्येथाम्
अहुड्यध्वम्
उत्तम
अहुड्ये
अहुड्यावहि
अहुड्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
होडेत्
होडेताम्
होडेयुः
मध्यम
होडेः
होडेतम्
होडेत
उत्तम
होडेयम्
होडेव
होडेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
होडेत
होडेयाताम्
होडेरन्
मध्यम
होडेथाः
होडेयाथाम्
होडेध्वम्
उत्तम
होडेय
होडेवहि
होडेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
हुड्येत
हुड्येयाताम्
हुड्येरन्
मध्यम
हुड्येथाः
हुड्येयाथाम्
हुड्येध्वम्
उत्तम
हुड्येय
हुड्येवहि
हुड्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
होडतु
होडताम्
होडन्तु
मध्यम
होड
होडतम्
होडत
उत्तम
होडानि
होडाव
होडाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
होडताम्
होडेताम्
होडन्ताम्
मध्यम
होडस्व
होडेथाम्
होडध्वम्
उत्तम
होडै
होडावहै
होडामहै
कर्मणि
एक
द्वि
बहु
प्रथम
हुड्यताम्
हुड्येताम्
हुड्यन्ताम्
मध्यम
हुड्यस्व
हुड्येथाम्
हुड्यध्वम्
उत्तम
हुड्यै
हुड्यावहै
हुड्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
होडिष्यति
होडिष्यतः
होडिष्यन्ति
मध्यम
होडिष्यसि
होडिष्यथः
होडिष्यथ
उत्तम
होडिष्यामि
होडिष्यावः
होडिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
होडिष्यते
होडिष्येते
होडिष्यन्ते
मध्यम
होडिष्यसे
होडिष्येथे
होडिष्यध्वे
उत्तम
होडिष्ये
होडिष्यावहे
होडिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
होडिता
होडितारौ
होडितारः
मध्यम
होडितासि
होडितास्थः
होडितास्थ
उत्तम
होडितास्मि
होडितास्वः
होडितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जुहोड
जुहुडतुः
जुहुडुः
मध्यम
जुहोडिथ
जुहुडथुः
जुहुड
उत्तम
जुहोड
जुहुडिव
जुहुडिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जुहुडे
जुहुडाते
जुहुडिरे
मध्यम
जुहुडिषे
जुहुडाथे
जुहुडिध्वे
उत्तम
जुहुडे
जुहुडिवहे
जुहुडिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हुड्यात्
हुड्यास्ताम्
हुड्यासुः
मध्यम
हुड्याः
हुड्यास्तम्
हुड्यास्त
उत्तम
हुड्यासम्
हुड्यास्व
हुड्यास्म
कृदन्त
क्त
हुट्ट
m.
n.
हुट्टा
f.
क्तवतु
हुट्टवत्
m.
n.
हुट्टवती
f.
शतृ
होडत्
m.
n.
होडन्ती
f.
शानच्
होडमान
m.
n.
होडमाना
f.
शानच् कर्मणि
हुड्यमान
m.
n.
हुड्यमाना
f.
लुडादेश पर
होडिष्यत्
m.
n.
होडिष्यन्ती
f.
लुडादेश आत्म
होडिष्यमाण
m.
n.
होडिष्यमाणा
f.
तव्य
होडितव्य
m.
n.
होडितव्या
f.
यत्
होड्य
m.
n.
होड्या
f.
अनीयर्
होडनीय
m.
n.
होडनीया
f.
लिडादेश पर
जुहुड्वस्
m.
n.
जुहुडुषी
f.
लिडादेश आत्म
जुहुडान
m.
n.
जुहुडाना
f.
अव्यय
तुमुन्
होडितुम्
क्त्वा
हुट्ट्वा
ल्यप्
॰हुड्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024