Declension table of ?huṭṭavat

Deva

MasculineSingularDualPlural
Nominativehuṭṭavān huṭṭavantau huṭṭavantaḥ
Vocativehuṭṭavan huṭṭavantau huṭṭavantaḥ
Accusativehuṭṭavantam huṭṭavantau huṭṭavataḥ
Instrumentalhuṭṭavatā huṭṭavadbhyām huṭṭavadbhiḥ
Dativehuṭṭavate huṭṭavadbhyām huṭṭavadbhyaḥ
Ablativehuṭṭavataḥ huṭṭavadbhyām huṭṭavadbhyaḥ
Genitivehuṭṭavataḥ huṭṭavatoḥ huṭṭavatām
Locativehuṭṭavati huṭṭavatoḥ huṭṭavatsu

Compound huṭṭavat -

Adverb -huṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria