Declension table of ?hoḍat

Deva

MasculineSingularDualPlural
Nominativehoḍan hoḍantau hoḍantaḥ
Vocativehoḍan hoḍantau hoḍantaḥ
Accusativehoḍantam hoḍantau hoḍataḥ
Instrumentalhoḍatā hoḍadbhyām hoḍadbhiḥ
Dativehoḍate hoḍadbhyām hoḍadbhyaḥ
Ablativehoḍataḥ hoḍadbhyām hoḍadbhyaḥ
Genitivehoḍataḥ hoḍatoḥ hoḍatām
Locativehoḍati hoḍatoḥ hoḍatsu

Compound hoḍat -

Adverb -hoḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria