Conjugation tables of hrep

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthrepāmi hrepāvaḥ hrepāmaḥ
Secondhrepasi hrepathaḥ hrepatha
Thirdhrepati hrepataḥ hrepanti


MiddleSingularDualPlural
Firsthrepe hrepāvahe hrepāmahe
Secondhrepase hrepethe hrepadhve
Thirdhrepate hrepete hrepante


PassiveSingularDualPlural
Firsthrepye hrepyāvahe hrepyāmahe
Secondhrepyase hrepyethe hrepyadhve
Thirdhrepyate hrepyete hrepyante


Imperfect

ActiveSingularDualPlural
Firstahrepam ahrepāva ahrepāma
Secondahrepaḥ ahrepatam ahrepata
Thirdahrepat ahrepatām ahrepan


MiddleSingularDualPlural
Firstahrepe ahrepāvahi ahrepāmahi
Secondahrepathāḥ ahrepethām ahrepadhvam
Thirdahrepata ahrepetām ahrepanta


PassiveSingularDualPlural
Firstahrepye ahrepyāvahi ahrepyāmahi
Secondahrepyathāḥ ahrepyethām ahrepyadhvam
Thirdahrepyata ahrepyetām ahrepyanta


Optative

ActiveSingularDualPlural
Firsthrepeyam hrepeva hrepema
Secondhrepeḥ hrepetam hrepeta
Thirdhrepet hrepetām hrepeyuḥ


MiddleSingularDualPlural
Firsthrepeya hrepevahi hrepemahi
Secondhrepethāḥ hrepeyāthām hrepedhvam
Thirdhrepeta hrepeyātām hreperan


PassiveSingularDualPlural
Firsthrepyeya hrepyevahi hrepyemahi
Secondhrepyethāḥ hrepyeyāthām hrepyedhvam
Thirdhrepyeta hrepyeyātām hrepyeran


Imperative

ActiveSingularDualPlural
Firsthrepāṇi hrepāva hrepāma
Secondhrepa hrepatam hrepata
Thirdhrepatu hrepatām hrepantu


MiddleSingularDualPlural
Firsthrepai hrepāvahai hrepāmahai
Secondhrepasva hrepethām hrepadhvam
Thirdhrepatām hrepetām hrepantām


PassiveSingularDualPlural
Firsthrepyai hrepyāvahai hrepyāmahai
Secondhrepyasva hrepyethām hrepyadhvam
Thirdhrepyatām hrepyetām hrepyantām


Future

ActiveSingularDualPlural
Firsthrepiṣyāmi hrepiṣyāvaḥ hrepiṣyāmaḥ
Secondhrepiṣyasi hrepiṣyathaḥ hrepiṣyatha
Thirdhrepiṣyati hrepiṣyataḥ hrepiṣyanti


MiddleSingularDualPlural
Firsthrepiṣye hrepiṣyāvahe hrepiṣyāmahe
Secondhrepiṣyase hrepiṣyethe hrepiṣyadhve
Thirdhrepiṣyate hrepiṣyete hrepiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthrepitāsmi hrepitāsvaḥ hrepitāsmaḥ
Secondhrepitāsi hrepitāsthaḥ hrepitāstha
Thirdhrepitā hrepitārau hrepitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahrepa jahrepiva jahrepima
Secondjahrepitha jahrepathuḥ jahrepa
Thirdjahrepa jahrepatuḥ jahrepuḥ


MiddleSingularDualPlural
Firstjahrepe jahrepivahe jahrepimahe
Secondjahrepiṣe jahrepāthe jahrepidhve
Thirdjahrepe jahrepāte jahrepire


Benedictive

ActiveSingularDualPlural
Firsthrepyāsam hrepyāsva hrepyāsma
Secondhrepyāḥ hrepyāstam hrepyāsta
Thirdhrepyāt hrepyāstām hrepyāsuḥ

Participles

Past Passive Participle
hrepta m. n. hreptā f.

Past Active Participle
hreptavat m. n. hreptavatī f.

Present Active Participle
hrepat m. n. hrepantī f.

Present Middle Participle
hrepamāṇa m. n. hrepamāṇā f.

Present Passive Participle
hrepyamāṇa m. n. hrepyamāṇā f.

Future Active Participle
hrepiṣyat m. n. hrepiṣyantī f.

Future Middle Participle
hrepiṣyamāṇa m. n. hrepiṣyamāṇā f.

Future Passive Participle
hrepitavya m. n. hrepitavyā f.

Future Passive Participle
hrepya m. n. hrepyā f.

Future Passive Participle
hrepaṇīya m. n. hrepaṇīyā f.

Perfect Active Participle
jahrepvas m. n. jahrepuṣī f.

Perfect Middle Participle
jahrepāṇa m. n. jahrepāṇā f.

Indeclinable forms

Infinitive
hrepitum

Absolutive
hreptvā

Absolutive
-hrepya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria