Declension table of ?hrepiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehrepiṣyamāṇaḥ hrepiṣyamāṇau hrepiṣyamāṇāḥ
Vocativehrepiṣyamāṇa hrepiṣyamāṇau hrepiṣyamāṇāḥ
Accusativehrepiṣyamāṇam hrepiṣyamāṇau hrepiṣyamāṇān
Instrumentalhrepiṣyamāṇena hrepiṣyamāṇābhyām hrepiṣyamāṇaiḥ hrepiṣyamāṇebhiḥ
Dativehrepiṣyamāṇāya hrepiṣyamāṇābhyām hrepiṣyamāṇebhyaḥ
Ablativehrepiṣyamāṇāt hrepiṣyamāṇābhyām hrepiṣyamāṇebhyaḥ
Genitivehrepiṣyamāṇasya hrepiṣyamāṇayoḥ hrepiṣyamāṇānām
Locativehrepiṣyamāṇe hrepiṣyamāṇayoḥ hrepiṣyamāṇeṣu

Compound hrepiṣyamāṇa -

Adverb -hrepiṣyamāṇam -hrepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria