Declension table of ?hreptavatī

Deva

FeminineSingularDualPlural
Nominativehreptavatī hreptavatyau hreptavatyaḥ
Vocativehreptavati hreptavatyau hreptavatyaḥ
Accusativehreptavatīm hreptavatyau hreptavatīḥ
Instrumentalhreptavatyā hreptavatībhyām hreptavatībhiḥ
Dativehreptavatyai hreptavatībhyām hreptavatībhyaḥ
Ablativehreptavatyāḥ hreptavatībhyām hreptavatībhyaḥ
Genitivehreptavatyāḥ hreptavatyoḥ hreptavatīnām
Locativehreptavatyām hreptavatyoḥ hreptavatīṣu

Compound hreptavati - hreptavatī -

Adverb -hreptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria