Declension table of ?hrepiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehrepiṣyamāṇā hrepiṣyamāṇe hrepiṣyamāṇāḥ
Vocativehrepiṣyamāṇe hrepiṣyamāṇe hrepiṣyamāṇāḥ
Accusativehrepiṣyamāṇām hrepiṣyamāṇe hrepiṣyamāṇāḥ
Instrumentalhrepiṣyamāṇayā hrepiṣyamāṇābhyām hrepiṣyamāṇābhiḥ
Dativehrepiṣyamāṇāyai hrepiṣyamāṇābhyām hrepiṣyamāṇābhyaḥ
Ablativehrepiṣyamāṇāyāḥ hrepiṣyamāṇābhyām hrepiṣyamāṇābhyaḥ
Genitivehrepiṣyamāṇāyāḥ hrepiṣyamāṇayoḥ hrepiṣyamāṇānām
Locativehrepiṣyamāṇāyām hrepiṣyamāṇayoḥ hrepiṣyamāṇāsu

Adverb -hrepiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria