Declension table of ?hreptavat

Deva

MasculineSingularDualPlural
Nominativehreptavān hreptavantau hreptavantaḥ
Vocativehreptavan hreptavantau hreptavantaḥ
Accusativehreptavantam hreptavantau hreptavataḥ
Instrumentalhreptavatā hreptavadbhyām hreptavadbhiḥ
Dativehreptavate hreptavadbhyām hreptavadbhyaḥ
Ablativehreptavataḥ hreptavadbhyām hreptavadbhyaḥ
Genitivehreptavataḥ hreptavatoḥ hreptavatām
Locativehreptavati hreptavatoḥ hreptavatsu

Compound hreptavat -

Adverb -hreptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria