तिङन्तावली ह्रेप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्रेपति ह्रेपतः ह्रेपन्ति
मध्यमह्रेपसि ह्रेपथः ह्रेपथ
उत्तमह्रेपामि ह्रेपावः ह्रेपामः


आत्मनेपदेएकद्विबहु
प्रथमह्रेपते ह्रेपेते ह्रेपन्ते
मध्यमह्रेपसे ह्रेपेथे ह्रेपध्वे
उत्तमह्रेपे ह्रेपावहे ह्रेपामहे


कर्मणिएकद्विबहु
प्रथमह्रेप्यते ह्रेप्येते ह्रेप्यन्ते
मध्यमह्रेप्यसे ह्रेप्येथे ह्रेप्यध्वे
उत्तमह्रेप्ये ह्रेप्यावहे ह्रेप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्रेपत् अह्रेपताम् अह्रेपन्
मध्यमअह्रेपः अह्रेपतम् अह्रेपत
उत्तमअह्रेपम् अह्रेपाव अह्रेपाम


आत्मनेपदेएकद्विबहु
प्रथमअह्रेपत अह्रेपेताम् अह्रेपन्त
मध्यमअह्रेपथाः अह्रेपेथाम् अह्रेपध्वम्
उत्तमअह्रेपे अह्रेपावहि अह्रेपामहि


कर्मणिएकद्विबहु
प्रथमअह्रेप्यत अह्रेप्येताम् अह्रेप्यन्त
मध्यमअह्रेप्यथाः अह्रेप्येथाम् अह्रेप्यध्वम्
उत्तमअह्रेप्ये अह्रेप्यावहि अह्रेप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रेपेत् ह्रेपेताम् ह्रेपेयुः
मध्यमह्रेपेः ह्रेपेतम् ह्रेपेत
उत्तमह्रेपेयम् ह्रेपेव ह्रेपेम


आत्मनेपदेएकद्विबहु
प्रथमह्रेपेत ह्रेपेयाताम् ह्रेपेरन्
मध्यमह्रेपेथाः ह्रेपेयाथाम् ह्रेपेध्वम्
उत्तमह्रेपेय ह्रेपेवहि ह्रेपेमहि


कर्मणिएकद्विबहु
प्रथमह्रेप्येत ह्रेप्येयाताम् ह्रेप्येरन्
मध्यमह्रेप्येथाः ह्रेप्येयाथाम् ह्रेप्येध्वम्
उत्तमह्रेप्येय ह्रेप्येवहि ह्रेप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्रेपतु ह्रेपताम् ह्रेपन्तु
मध्यमह्रेप ह्रेपतम् ह्रेपत
उत्तमह्रेपाणि ह्रेपाव ह्रेपाम


आत्मनेपदेएकद्विबहु
प्रथमह्रेपताम् ह्रेपेताम् ह्रेपन्ताम्
मध्यमह्रेपस्व ह्रेपेथाम् ह्रेपध्वम्
उत्तमह्रेपै ह्रेपावहै ह्रेपामहै


कर्मणिएकद्विबहु
प्रथमह्रेप्यताम् ह्रेप्येताम् ह्रेप्यन्ताम्
मध्यमह्रेप्यस्व ह्रेप्येथाम् ह्रेप्यध्वम्
उत्तमह्रेप्यै ह्रेप्यावहै ह्रेप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रेपिष्यति ह्रेपिष्यतः ह्रेपिष्यन्ति
मध्यमह्रेपिष्यसि ह्रेपिष्यथः ह्रेपिष्यथ
उत्तमह्रेपिष्यामि ह्रेपिष्यावः ह्रेपिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्रेपिष्यते ह्रेपिष्येते ह्रेपिष्यन्ते
मध्यमह्रेपिष्यसे ह्रेपिष्येथे ह्रेपिष्यध्वे
उत्तमह्रेपिष्ये ह्रेपिष्यावहे ह्रेपिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रेपिता ह्रेपितारौ ह्रेपितारः
मध्यमह्रेपितासि ह्रेपितास्थः ह्रेपितास्थ
उत्तमह्रेपितास्मि ह्रेपितास्वः ह्रेपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्रेप जह्रेपतुः जह्रेपुः
मध्यमजह्रेपिथ जह्रेपथुः जह्रेप
उत्तमजह्रेप जह्रेपिव जह्रेपिम


आत्मनेपदेएकद्विबहु
प्रथमजह्रेपे जह्रेपाते जह्रेपिरे
मध्यमजह्रेपिषे जह्रेपाथे जह्रेपिध्वे
उत्तमजह्रेपे जह्रेपिवहे जह्रेपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रेप्यात् ह्रेप्यास्ताम् ह्रेप्यासुः
मध्यमह्रेप्याः ह्रेप्यास्तम् ह्रेप्यास्त
उत्तमह्रेप्यासम् ह्रेप्यास्व ह्रेप्यास्म

कृदन्त

क्त
ह्रेप्त m. n. ह्रेप्ता f.

क्तवतु
ह्रेप्तवत् m. n. ह्रेप्तवती f.

शतृ
ह्रेपत् m. n. ह्रेपन्ती f.

शानच्
ह्रेपमाण m. n. ह्रेपमाणा f.

शानच् कर्मणि
ह्रेप्यमाण m. n. ह्रेप्यमाणा f.

लुडादेश पर
ह्रेपिष्यत् m. n. ह्रेपिष्यन्ती f.

लुडादेश आत्म
ह्रेपिष्यमाण m. n. ह्रेपिष्यमाणा f.

तव्य
ह्रेपितव्य m. n. ह्रेपितव्या f.

यत्
ह्रेप्य m. n. ह्रेप्या f.

अनीयर्
ह्रेपणीय m. n. ह्रेपणीया f.

लिडादेश पर
जह्रेप्वस् m. n. जह्रेपुषी f.

लिडादेश आत्म
जह्रेपाण m. n. जह्रेपाणा f.

अव्यय

तुमुन्
ह्रेपितुम्

क्त्वा
ह्रेप्त्वा

ल्यप्
॰ह्रेप्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria