Declension table of ?hrepta

Deva

MasculineSingularDualPlural
Nominativehreptaḥ hreptau hreptāḥ
Vocativehrepta hreptau hreptāḥ
Accusativehreptam hreptau hreptān
Instrumentalhreptena hreptābhyām hreptaiḥ hreptebhiḥ
Dativehreptāya hreptābhyām hreptebhyaḥ
Ablativehreptāt hreptābhyām hreptebhyaḥ
Genitivehreptasya hreptayoḥ hreptānām
Locativehrepte hreptayoḥ hrepteṣu

Compound hrepta -

Adverb -hreptam -hreptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria