Conjugation tables of ?hlap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthlapayāmi hlapayāvaḥ hlapayāmaḥ
Secondhlapayasi hlapayathaḥ hlapayatha
Thirdhlapayati hlapayataḥ hlapayanti


MiddleSingularDualPlural
Firsthlapaye hlapayāvahe hlapayāmahe
Secondhlapayase hlapayethe hlapayadhve
Thirdhlapayate hlapayete hlapayante


PassiveSingularDualPlural
Firsthlapye hlapyāvahe hlapyāmahe
Secondhlapyase hlapyethe hlapyadhve
Thirdhlapyate hlapyete hlapyante


Imperfect

ActiveSingularDualPlural
Firstahlapayam ahlapayāva ahlapayāma
Secondahlapayaḥ ahlapayatam ahlapayata
Thirdahlapayat ahlapayatām ahlapayan


MiddleSingularDualPlural
Firstahlapaye ahlapayāvahi ahlapayāmahi
Secondahlapayathāḥ ahlapayethām ahlapayadhvam
Thirdahlapayata ahlapayetām ahlapayanta


PassiveSingularDualPlural
Firstahlapye ahlapyāvahi ahlapyāmahi
Secondahlapyathāḥ ahlapyethām ahlapyadhvam
Thirdahlapyata ahlapyetām ahlapyanta


Optative

ActiveSingularDualPlural
Firsthlapayeyam hlapayeva hlapayema
Secondhlapayeḥ hlapayetam hlapayeta
Thirdhlapayet hlapayetām hlapayeyuḥ


MiddleSingularDualPlural
Firsthlapayeya hlapayevahi hlapayemahi
Secondhlapayethāḥ hlapayeyāthām hlapayedhvam
Thirdhlapayeta hlapayeyātām hlapayeran


PassiveSingularDualPlural
Firsthlapyeya hlapyevahi hlapyemahi
Secondhlapyethāḥ hlapyeyāthām hlapyedhvam
Thirdhlapyeta hlapyeyātām hlapyeran


Imperative

ActiveSingularDualPlural
Firsthlapayāni hlapayāva hlapayāma
Secondhlapaya hlapayatam hlapayata
Thirdhlapayatu hlapayatām hlapayantu


MiddleSingularDualPlural
Firsthlapayai hlapayāvahai hlapayāmahai
Secondhlapayasva hlapayethām hlapayadhvam
Thirdhlapayatām hlapayetām hlapayantām


PassiveSingularDualPlural
Firsthlapyai hlapyāvahai hlapyāmahai
Secondhlapyasva hlapyethām hlapyadhvam
Thirdhlapyatām hlapyetām hlapyantām


Future

ActiveSingularDualPlural
Firsthlapayiṣyāmi hlapayiṣyāvaḥ hlapayiṣyāmaḥ
Secondhlapayiṣyasi hlapayiṣyathaḥ hlapayiṣyatha
Thirdhlapayiṣyati hlapayiṣyataḥ hlapayiṣyanti


MiddleSingularDualPlural
Firsthlapayiṣye hlapayiṣyāvahe hlapayiṣyāmahe
Secondhlapayiṣyase hlapayiṣyethe hlapayiṣyadhve
Thirdhlapayiṣyate hlapayiṣyete hlapayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthlapayitāsmi hlapayitāsvaḥ hlapayitāsmaḥ
Secondhlapayitāsi hlapayitāsthaḥ hlapayitāstha
Thirdhlapayitā hlapayitārau hlapayitāraḥ

Participles

Past Passive Participle
hlapita m. n. hlapitā f.

Past Active Participle
hlapitavat m. n. hlapitavatī f.

Present Active Participle
hlapayat m. n. hlapayantī f.

Present Middle Participle
hlapayamāna m. n. hlapayamānā f.

Present Passive Participle
hlapyamāna m. n. hlapyamānā f.

Future Active Participle
hlapayiṣyat m. n. hlapayiṣyantī f.

Future Middle Participle
hlapayiṣyamāṇa m. n. hlapayiṣyamāṇā f.

Future Passive Participle
hlapayitavya m. n. hlapayitavyā f.

Future Passive Participle
hlapya m. n. hlapyā f.

Future Passive Participle
hlapanīya m. n. hlapanīyā f.

Indeclinable forms

Infinitive
hlapayitum

Absolutive
hlapayitvā

Absolutive
-hlapayya

Periphrastic Perfect
hlapayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria