Declension table of ?hlapayitavya

Deva

NeuterSingularDualPlural
Nominativehlapayitavyam hlapayitavye hlapayitavyāni
Vocativehlapayitavya hlapayitavye hlapayitavyāni
Accusativehlapayitavyam hlapayitavye hlapayitavyāni
Instrumentalhlapayitavyena hlapayitavyābhyām hlapayitavyaiḥ
Dativehlapayitavyāya hlapayitavyābhyām hlapayitavyebhyaḥ
Ablativehlapayitavyāt hlapayitavyābhyām hlapayitavyebhyaḥ
Genitivehlapayitavyasya hlapayitavyayoḥ hlapayitavyānām
Locativehlapayitavye hlapayitavyayoḥ hlapayitavyeṣu

Compound hlapayitavya -

Adverb -hlapayitavyam -hlapayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria