Declension table of ?hlapita

Deva

MasculineSingularDualPlural
Nominativehlapitaḥ hlapitau hlapitāḥ
Vocativehlapita hlapitau hlapitāḥ
Accusativehlapitam hlapitau hlapitān
Instrumentalhlapitena hlapitābhyām hlapitaiḥ hlapitebhiḥ
Dativehlapitāya hlapitābhyām hlapitebhyaḥ
Ablativehlapitāt hlapitābhyām hlapitebhyaḥ
Genitivehlapitasya hlapitayoḥ hlapitānām
Locativehlapite hlapitayoḥ hlapiteṣu

Compound hlapita -

Adverb -hlapitam -hlapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria