Declension table of ?hlapitavat

Deva

MasculineSingularDualPlural
Nominativehlapitavān hlapitavantau hlapitavantaḥ
Vocativehlapitavan hlapitavantau hlapitavantaḥ
Accusativehlapitavantam hlapitavantau hlapitavataḥ
Instrumentalhlapitavatā hlapitavadbhyām hlapitavadbhiḥ
Dativehlapitavate hlapitavadbhyām hlapitavadbhyaḥ
Ablativehlapitavataḥ hlapitavadbhyām hlapitavadbhyaḥ
Genitivehlapitavataḥ hlapitavatoḥ hlapitavatām
Locativehlapitavati hlapitavatoḥ hlapitavatsu

Compound hlapitavat -

Adverb -hlapitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria