Declension table of ?hlapayitavya

Deva

MasculineSingularDualPlural
Nominativehlapayitavyaḥ hlapayitavyau hlapayitavyāḥ
Vocativehlapayitavya hlapayitavyau hlapayitavyāḥ
Accusativehlapayitavyam hlapayitavyau hlapayitavyān
Instrumentalhlapayitavyena hlapayitavyābhyām hlapayitavyaiḥ hlapayitavyebhiḥ
Dativehlapayitavyāya hlapayitavyābhyām hlapayitavyebhyaḥ
Ablativehlapayitavyāt hlapayitavyābhyām hlapayitavyebhyaḥ
Genitivehlapayitavyasya hlapayitavyayoḥ hlapayitavyānām
Locativehlapayitavye hlapayitavyayoḥ hlapayitavyeṣu

Compound hlapayitavya -

Adverb -hlapayitavyam -hlapayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria