तिङन्तावली ?ह्लप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्लपयति ह्लपयतः ह्लपयन्ति
मध्यमह्लपयसि ह्लपयथः ह्लपयथ
उत्तमह्लपयामि ह्लपयावः ह्लपयामः


आत्मनेपदेएकद्विबहु
प्रथमह्लपयते ह्लपयेते ह्लपयन्ते
मध्यमह्लपयसे ह्लपयेथे ह्लपयध्वे
उत्तमह्लपये ह्लपयावहे ह्लपयामहे


कर्मणिएकद्विबहु
प्रथमह्लप्यते ह्लप्येते ह्लप्यन्ते
मध्यमह्लप्यसे ह्लप्येथे ह्लप्यध्वे
उत्तमह्लप्ये ह्लप्यावहे ह्लप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्लपयत् अह्लपयताम् अह्लपयन्
मध्यमअह्लपयः अह्लपयतम् अह्लपयत
उत्तमअह्लपयम् अह्लपयाव अह्लपयाम


आत्मनेपदेएकद्विबहु
प्रथमअह्लपयत अह्लपयेताम् अह्लपयन्त
मध्यमअह्लपयथाः अह्लपयेथाम् अह्लपयध्वम्
उत्तमअह्लपये अह्लपयावहि अह्लपयामहि


कर्मणिएकद्विबहु
प्रथमअह्लप्यत अह्लप्येताम् अह्लप्यन्त
मध्यमअह्लप्यथाः अह्लप्येथाम् अह्लप्यध्वम्
उत्तमअह्लप्ये अह्लप्यावहि अह्लप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्लपयेत् ह्लपयेताम् ह्लपयेयुः
मध्यमह्लपयेः ह्लपयेतम् ह्लपयेत
उत्तमह्लपयेयम् ह्लपयेव ह्लपयेम


आत्मनेपदेएकद्विबहु
प्रथमह्लपयेत ह्लपयेयाताम् ह्लपयेरन्
मध्यमह्लपयेथाः ह्लपयेयाथाम् ह्लपयेध्वम्
उत्तमह्लपयेय ह्लपयेवहि ह्लपयेमहि


कर्मणिएकद्विबहु
प्रथमह्लप्येत ह्लप्येयाताम् ह्लप्येरन्
मध्यमह्लप्येथाः ह्लप्येयाथाम् ह्लप्येध्वम्
उत्तमह्लप्येय ह्लप्येवहि ह्लप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्लपयतु ह्लपयताम् ह्लपयन्तु
मध्यमह्लपय ह्लपयतम् ह्लपयत
उत्तमह्लपयानि ह्लपयाव ह्लपयाम


आत्मनेपदेएकद्विबहु
प्रथमह्लपयताम् ह्लपयेताम् ह्लपयन्ताम्
मध्यमह्लपयस्व ह्लपयेथाम् ह्लपयध्वम्
उत्तमह्लपयै ह्लपयावहै ह्लपयामहै


कर्मणिएकद्विबहु
प्रथमह्लप्यताम् ह्लप्येताम् ह्लप्यन्ताम्
मध्यमह्लप्यस्व ह्लप्येथाम् ह्लप्यध्वम्
उत्तमह्लप्यै ह्लप्यावहै ह्लप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्लपयिष्यति ह्लपयिष्यतः ह्लपयिष्यन्ति
मध्यमह्लपयिष्यसि ह्लपयिष्यथः ह्लपयिष्यथ
उत्तमह्लपयिष्यामि ह्लपयिष्यावः ह्लपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्लपयिष्यते ह्लपयिष्येते ह्लपयिष्यन्ते
मध्यमह्लपयिष्यसे ह्लपयिष्येथे ह्लपयिष्यध्वे
उत्तमह्लपयिष्ये ह्लपयिष्यावहे ह्लपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्लपयिता ह्लपयितारौ ह्लपयितारः
मध्यमह्लपयितासि ह्लपयितास्थः ह्लपयितास्थ
उत्तमह्लपयितास्मि ह्लपयितास्वः ह्लपयितास्मः

कृदन्त

क्त
ह्लपित m. n. ह्लपिता f.

क्तवतु
ह्लपितवत् m. n. ह्लपितवती f.

शतृ
ह्लपयत् m. n. ह्लपयन्ती f.

शानच्
ह्लपयमान m. n. ह्लपयमाना f.

शानच् कर्मणि
ह्लप्यमान m. n. ह्लप्यमाना f.

लुडादेश पर
ह्लपयिष्यत् m. n. ह्लपयिष्यन्ती f.

लुडादेश आत्म
ह्लपयिष्यमाण m. n. ह्लपयिष्यमाणा f.

तव्य
ह्लपयितव्य m. n. ह्लपयितव्या f.

यत्
ह्लप्य m. n. ह्लप्या f.

अनीयर्
ह्लपनीय m. n. ह्लपनीया f.

अव्यय

तुमुन्
ह्लपयितुम्

क्त्वा
ह्लपयित्वा

ल्यप्
॰ह्लपय्य

लिट्
ह्लपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria