Declension table of ?hlapitavat

Deva

NeuterSingularDualPlural
Nominativehlapitavat hlapitavantī hlapitavatī hlapitavanti
Vocativehlapitavat hlapitavantī hlapitavatī hlapitavanti
Accusativehlapitavat hlapitavantī hlapitavatī hlapitavanti
Instrumentalhlapitavatā hlapitavadbhyām hlapitavadbhiḥ
Dativehlapitavate hlapitavadbhyām hlapitavadbhyaḥ
Ablativehlapitavataḥ hlapitavadbhyām hlapitavadbhyaḥ
Genitivehlapitavataḥ hlapitavatoḥ hlapitavatām
Locativehlapitavati hlapitavatoḥ hlapitavatsu

Adverb -hlapitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria