Declension table of ?hlapayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehlapayiṣyamāṇā hlapayiṣyamāṇe hlapayiṣyamāṇāḥ
Vocativehlapayiṣyamāṇe hlapayiṣyamāṇe hlapayiṣyamāṇāḥ
Accusativehlapayiṣyamāṇām hlapayiṣyamāṇe hlapayiṣyamāṇāḥ
Instrumentalhlapayiṣyamāṇayā hlapayiṣyamāṇābhyām hlapayiṣyamāṇābhiḥ
Dativehlapayiṣyamāṇāyai hlapayiṣyamāṇābhyām hlapayiṣyamāṇābhyaḥ
Ablativehlapayiṣyamāṇāyāḥ hlapayiṣyamāṇābhyām hlapayiṣyamāṇābhyaḥ
Genitivehlapayiṣyamāṇāyāḥ hlapayiṣyamāṇayoḥ hlapayiṣyamāṇānām
Locativehlapayiṣyamāṇāyām hlapayiṣyamāṇayoḥ hlapayiṣyamāṇāsu

Adverb -hlapayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria