Conjugation tables of hiṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthiṃsāmi hiṃsāvaḥ hiṃsāmaḥ
Secondhiṃsi hiṃsasi hiṃsathaḥ hiṃsatha
Thirdhiṃsati hiṃsataḥ hiṃsanti


PassiveSingularDualPlural
Firsthiṃsye hiṃsyāvahe hiṃsyāmahe
Secondhiṃsyase hiṃsyethe hiṃsyadhve
Thirdhiṃsyate hiṃsyete hiṃsyante


Imperfect

ActiveSingularDualPlural
Firstahiṃsam ahiṃsāva ahiṃsāma
Secondahiṃsaḥ ahiṃsat ahiṃsatam ahiṃsata
Thirdahiṃsat ahiṃsatām ahiṃsan


PassiveSingularDualPlural
Firstahiṃsye ahiṃsyāvahi ahiṃsyāmahi
Secondahiṃsyathāḥ ahiṃsyethām ahiṃsyadhvam
Thirdahiṃsyata ahiṃsyetām ahiṃsyanta


Optative

ActiveSingularDualPlural
Firsthiṃseyam hiṃseva hiṃsema
Secondhiṃseḥ hiṃsetam hiṃseta
Thirdhiṃset hiṃsetām hiṃseyuḥ


PassiveSingularDualPlural
Firsthiṃsyeya hiṃsyevahi hiṃsyemahi
Secondhiṃsyethāḥ hiṃsyeyāthām hiṃsyedhvam
Thirdhiṃsyeta hiṃsyeyātām hiṃsyeran


Imperative

ActiveSingularDualPlural
Firsthiṃsāni hiṃsāva hiṃsāma
Secondhiṃsa hiṃsatam hiṃsata
Thirdhiṃsatu hiṃsatām hiṃsantu


PassiveSingularDualPlural
Firsthiṃsyai hiṃsyāvahai hiṃsyāmahai
Secondhiṃsyasva hiṃsyethām hiṃsyadhvam
Thirdhiṃsyatām hiṃsyetām hiṃsyantām


Future

ActiveSingularDualPlural
Firsthiṃsiṣyāmi hiṃsiṣyāvaḥ hiṃsiṣyāmaḥ
Secondhiṃsiṣyasi hiṃsiṣyathaḥ hiṃsiṣyatha
Thirdhiṃsiṣyati hiṃsiṣyataḥ hiṃsiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsthiṃsitāsmi hiṃsitāsvaḥ hiṃsitāsmaḥ
Secondhiṃsitāsi hiṃsitāsthaḥ hiṃsitāstha
Thirdhiṃsitā hiṃsitārau hiṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstjihiṃsa jihiṃsiva jihiṃsima
Secondjihiṃsitha jihiṃsathuḥ jihiṃsa
Thirdjihiṃsa jihiṃsatuḥ jihiṃsuḥ


Aorist

ActiveSingularDualPlural
Firstahiṃsiṣam ahiṃsiṣva ahiṃsiṣma
Secondahiṃsīḥ ahiṃsiṣṭam ahiṃsiṣṭa
Thirdahiṃsīt ahiṃsiṣṭām ahiṃsiṣuḥ


MiddleSingularDualPlural
Firstahiṃsiṣi ahiṃsiṣvahi ahiṃsiṣmahi
Secondahiṃsiṣṭhāḥ ahiṃsiṣāthām ahiṃsidhvam
Thirdahiṃsiṣṭa ahiṃsiṣātām ahiṃsiṣata


Injunctive

ActiveSingularDualPlural
Firsthiṃsiṣam hiṃsiṣva hiṃsiṣma
Secondhiṃsīḥ hiṃsiṣṭam hiṃsiṣṭa
Thirdhiṃsīt hiṃsiṣṭām hiṃsiṣuḥ


MiddleSingularDualPlural
Firsthiṃsiṣi hiṃsiṣvahi hiṃsiṣmahi
Secondhiṃsiṣṭhāḥ hiṃsiṣāthām hiṃsidhvam
Thirdhiṃsiṣṭa hiṃsiṣātām hiṃsiṣata


Benedictive

ActiveSingularDualPlural
Firsthiṃṣyāsam hiṃṣyāsva hiṃṣyāsma
Secondhiṃṣyāḥ hiṃṣyāstam hiṃṣyāsta
Thirdhiṃṣyāt hiṃṣyāstām hiṃṣyāsuḥ

Participles

Past Passive Participle
hiṃsita m. n. hiṃsitā f.

Past Active Participle
hiṃsitavat m. n. hiṃsitavatī f.

Present Active Participle
hiṃsat m. n. hiṃsantī f.

Present Passive Participle
hiṃsyamāna m. n. hiṃsyamānā f.

Future Active Participle
hiṃsiṣyat m. n. hiṃsiṣyantī f.

Future Passive Participle
hiṃsitavya m. n. hiṃsitavyā f.

Future Passive Participle
hiṃsya m. n. hiṃsyā f.

Future Passive Participle
hiṃsanīya m. n. hiṃsanīyā f.

Perfect Active Participle
jihiṃṣvas m. n. jihiṃsuṣī f.

Indeclinable forms

Infinitive
hiṃsitum

Absolutive
hiṃsitvā

Absolutive
-hiṃsya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsthiṃsayāmi hiṃsayāvaḥ hiṃsayāmaḥ
Secondhiṃsayasi hiṃsayathaḥ hiṃsayatha
Thirdhiṃsayati hiṃsayataḥ hiṃsayanti


MiddleSingularDualPlural
Firsthiṃsaye hiṃsayāvahe hiṃsayāmahe
Secondhiṃsayase hiṃsayethe hiṃsayadhve
Thirdhiṃsayate hiṃsayete hiṃsayante


PassiveSingularDualPlural
Firsthiṃsye hiṃsyāvahe hiṃsyāmahe
Secondhiṃsyase hiṃsyethe hiṃsyadhve
Thirdhiṃsyate hiṃsyete hiṃsyante


Imperfect

ActiveSingularDualPlural
Firstahiṃsayam ahiṃsayāva ahiṃsayāma
Secondahiṃsayaḥ ahiṃsayatam ahiṃsayata
Thirdahiṃsayat ahiṃsayatām ahiṃsayan


MiddleSingularDualPlural
Firstahiṃsaye ahiṃsayāvahi ahiṃsayāmahi
Secondahiṃsayathāḥ ahiṃsayethām ahiṃsayadhvam
Thirdahiṃsayata ahiṃsayetām ahiṃsayanta


PassiveSingularDualPlural
Firstahiṃsye ahiṃsyāvahi ahiṃsyāmahi
Secondahiṃsyathāḥ ahiṃsyethām ahiṃsyadhvam
Thirdahiṃsyata ahiṃsyetām ahiṃsyanta


Optative

ActiveSingularDualPlural
Firsthiṃsayeyam hiṃsayeva hiṃsayema
Secondhiṃsayeḥ hiṃsayetam hiṃsayeta
Thirdhiṃsayet hiṃsayetām hiṃsayeyuḥ


MiddleSingularDualPlural
Firsthiṃsayeya hiṃsayevahi hiṃsayemahi
Secondhiṃsayethāḥ hiṃsayeyāthām hiṃsayedhvam
Thirdhiṃsayeta hiṃsayeyātām hiṃsayeran


PassiveSingularDualPlural
Firsthiṃsyeya hiṃsyevahi hiṃsyemahi
Secondhiṃsyethāḥ hiṃsyeyāthām hiṃsyedhvam
Thirdhiṃsyeta hiṃsyeyātām hiṃsyeran


Imperative

ActiveSingularDualPlural
Firsthiṃsayāni hiṃsayāva hiṃsayāma
Secondhiṃsaya hiṃsayatam hiṃsayata
Thirdhiṃsayatu hiṃsayatām hiṃsayantu


MiddleSingularDualPlural
Firsthiṃsayai hiṃsayāvahai hiṃsayāmahai
Secondhiṃsayasva hiṃsayethām hiṃsayadhvam
Thirdhiṃsayatām hiṃsayetām hiṃsayantām


PassiveSingularDualPlural
Firsthiṃsyai hiṃsyāvahai hiṃsyāmahai
Secondhiṃsyasva hiṃsyethām hiṃsyadhvam
Thirdhiṃsyatām hiṃsyetām hiṃsyantām


Future

ActiveSingularDualPlural
Firsthiṃsayiṣyāmi hiṃsayiṣyāvaḥ hiṃsayiṣyāmaḥ
Secondhiṃsayiṣyasi hiṃsayiṣyathaḥ hiṃsayiṣyatha
Thirdhiṃsayiṣyati hiṃsayiṣyataḥ hiṃsayiṣyanti


MiddleSingularDualPlural
Firsthiṃsayiṣye hiṃsayiṣyāvahe hiṃsayiṣyāmahe
Secondhiṃsayiṣyase hiṃsayiṣyethe hiṃsayiṣyadhve
Thirdhiṃsayiṣyate hiṃsayiṣyete hiṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthiṃsayitāsmi hiṃsayitāsvaḥ hiṃsayitāsmaḥ
Secondhiṃsayitāsi hiṃsayitāsthaḥ hiṃsayitāstha
Thirdhiṃsayitā hiṃsayitārau hiṃsayitāraḥ

Participles

Past Passive Participle
hiṃsita m. n. hiṃsitā f.

Past Active Participle
hiṃsitavat m. n. hiṃsitavatī f.

Present Active Participle
hiṃsayat m. n. hiṃsayantī f.

Present Middle Participle
hiṃsayamāna m. n. hiṃsayamānā f.

Present Passive Participle
hiṃsyamāna m. n. hiṃsyamānā f.

Future Active Participle
hiṃsayiṣyat m. n. hiṃsayiṣyantī f.

Future Middle Participle
hiṃsayiṣyamāṇa m. n. hiṃsayiṣyamāṇā f.

Future Passive Participle
hiṃṣya m. n. hiṃṣyā f.

Future Passive Participle
hiṃsanīya m. n. hiṃsanīyā f.

Future Passive Participle
hiṃsayitavya m. n. hiṃsayitavyā f.

Indeclinable forms

Infinitive
hiṃsayitum

Absolutive
hiṃsayitvā

Absolutive
-hiṃṣya

Periphrastic Perfect
hiṃsayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjihiṃsiṣāmi jihiṃsiṣāvaḥ jihiṃsiṣāmaḥ
Secondjihiṃsiṣasi jihiṃsiṣathaḥ jihiṃsiṣatha
Thirdjihiṃsiṣati jihiṃsiṣataḥ jihiṃsiṣanti


PassiveSingularDualPlural
Firstjihiṃsiṣye jihiṃsiṣyāvahe jihiṃsiṣyāmahe
Secondjihiṃsiṣyase jihiṃsiṣyethe jihiṃsiṣyadhve
Thirdjihiṃsiṣyate jihiṃsiṣyete jihiṃsiṣyante


Imperfect

ActiveSingularDualPlural
Firstajihiṃsiṣam ajihiṃsiṣāva ajihiṃsiṣāma
Secondajihiṃsiṣaḥ ajihiṃsiṣatam ajihiṃsiṣata
Thirdajihiṃsiṣat ajihiṃsiṣatām ajihiṃsiṣan


PassiveSingularDualPlural
Firstajihiṃsiṣye ajihiṃsiṣyāvahi ajihiṃsiṣyāmahi
Secondajihiṃsiṣyathāḥ ajihiṃsiṣyethām ajihiṃsiṣyadhvam
Thirdajihiṃsiṣyata ajihiṃsiṣyetām ajihiṃsiṣyanta


Optative

ActiveSingularDualPlural
Firstjihiṃsiṣeyam jihiṃsiṣeva jihiṃsiṣema
Secondjihiṃsiṣeḥ jihiṃsiṣetam jihiṃsiṣeta
Thirdjihiṃsiṣet jihiṃsiṣetām jihiṃsiṣeyuḥ


PassiveSingularDualPlural
Firstjihiṃsiṣyeya jihiṃsiṣyevahi jihiṃsiṣyemahi
Secondjihiṃsiṣyethāḥ jihiṃsiṣyeyāthām jihiṃsiṣyedhvam
Thirdjihiṃsiṣyeta jihiṃsiṣyeyātām jihiṃsiṣyeran


Imperative

ActiveSingularDualPlural
Firstjihiṃsiṣāṇi jihiṃsiṣāva jihiṃsiṣāma
Secondjihiṃsiṣa jihiṃsiṣatam jihiṃsiṣata
Thirdjihiṃsiṣatu jihiṃsiṣatām jihiṃsiṣantu


PassiveSingularDualPlural
Firstjihiṃsiṣyai jihiṃsiṣyāvahai jihiṃsiṣyāmahai
Secondjihiṃsiṣyasva jihiṃsiṣyethām jihiṃsiṣyadhvam
Thirdjihiṃsiṣyatām jihiṃsiṣyetām jihiṃsiṣyantām


Future

ActiveSingularDualPlural
Firstjihiṃsiṣyāmi jihiṃsiṣyāvaḥ jihiṃsiṣyāmaḥ
Secondjihiṃsiṣyasi jihiṃsiṣyathaḥ jihiṃsiṣyatha
Thirdjihiṃsiṣyati jihiṃsiṣyataḥ jihiṃsiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjihiṃsiṣitāsmi jihiṃsiṣitāsvaḥ jihiṃsiṣitāsmaḥ
Secondjihiṃsiṣitāsi jihiṃsiṣitāsthaḥ jihiṃsiṣitāstha
Thirdjihiṃsiṣitā jihiṃsiṣitārau jihiṃsiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijihiṃṣiṣa jijihiṃṣiṣiva jijihiṃṣiṣima
Secondjijihiṃṣiṣitha jijihiṃṣiṣathuḥ jijihiṃṣiṣa
Thirdjijihiṃṣiṣa jijihiṃṣiṣatuḥ jijihiṃṣiṣuḥ

Participles

Past Passive Participle
jihiṃsiṣita m. n. jihiṃsiṣitā f.

Past Active Participle
jihiṃsiṣitavat m. n. jihiṃsiṣitavatī f.

Present Active Participle
jihiṃsiṣat m. n. jihiṃsiṣantī f.

Present Passive Participle
jihiṃsiṣyamāṇa m. n. jihiṃsiṣyamāṇā f.

Future Active Participle
jihiṃsiṣyat m. n. jihiṃsiṣyantī f.

Future Passive Participle
jihiṃsiṣaṇīya m. n. jihiṃsiṣaṇīyā f.

Future Passive Participle
jihiṃsiṣya m. n. jihiṃsiṣyā f.

Future Passive Participle
jihiṃsiṣitavya m. n. jihiṃsiṣitavyā f.

Perfect Active Participle
jijihiṃṣiṣvas m. n. jijihiṃṣiṣuṣī f.

Indeclinable forms

Infinitive
jihiṃsiṣitum

Absolutive
jihiṃsiṣitvā

Absolutive
-jihiṃsiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria